B 135-46 Mahākālasaṃhitā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 135/46
Title: Mahākālasaṃhitā
Dimensions: 33.5 x 12 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/262
Remarks:


Reel No. B 135-46 Inventory No. 32722

Title Mahākālasaṃhitā

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.5 x 12.0 cm

Folios 25

Lines per Folio 9–12

Place of Deposit NAK

Accession No. 3/262

Manuscript Features

On the exposure 3 is written the name lists of fourteen tantras.

Svatantra 1 Vīratantraṃ 2 Phetkāriṇī 3 Kālītantraṃ 4 Kālikākulatantraṃ 5 Sarvasvatantraṃ 6 Yāmalaṃ 7 Kulacūḍāmaṇitantraṃ 8 Kumārītantraṃ 9 Kulārṇavatantraṃ 10 Kālīkalpatantraṃ 11 Bhairavatantraṃ 12 Kālikākulasadbhāvatantraṃ 13 uttamatantraṃ 14 ||

❖ dādāghvadā…

Excerpts

Beginning

śrīgaṇeśāya nama (!) ||

devy uvāca ||

ayogajña iti proktaṃ (!) yas tvayā prāṇavallabha ||

atra me saṃśayo jātas tena pṛchā(!)my ahaṃ pra(2)bho ||

yogajñānāṃ kriyā kācit prāyaśo nyāpi tiṣṭati (!) ||

samutthāya niśīthe tāṃ kurvvate yogino (!) tv ahaṃ

yogibhi[[r jñānamārgeṇa kriyate]] (3)⟨r⟩ yat sureśvara ||

tad idāniṃ vada vibho śrotuṃ [[kautu]]halaṃ mama || (fol. 1v1–3)

End

kadācid bhāgyayogena labhate tādṛśo guruḥ ||

etān vihatyāpi tadā yogam eva samabhyaset ||

ata eva mayā proktam ayogajña svapen niśi ||

yogañjas tu samutthāya niśīthe yogam abhyaset ||

pūjānyāsānvitaṃ yogaṃ ye kartuṃ śaknuvanti hi

manuṣyā carmaṇā naddhās te rudrā nātra saṃśayaḥ || (fol. 25r11)

Colophon

|| iti śrīmahākālasaṃhitāyāṃ mahākālīmahākālasaṃvāditāyāṃ śārīrayogakathanaṃ nāma ekādaśaḥ paṭalaḥ || (fol. 15 margin)

Microfilm Details

Reel No. B 135/46

Date of Filming 19-10-1971

Exposures 29

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fexo2,

Catalogued by MS

Date 31-10-2007

Bibliography