B 135-46 Mahākālasaṃhitā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 135/46
Title: Mahākālasaṃhitā
Dimensions: 33.5 x 12 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/262
Remarks:
Reel No. B 135-46 Inventory No. 32722
Title Mahākālasaṃhitā
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 33.5 x 12.0 cm
Folios 25
Lines per Folio 9–12
Place of Deposit NAK
Accession No. 3/262
Manuscript Features
On the exposure 3 is written the name lists of fourteen tantras.
Svatantra 1 Vīratantraṃ 2 Phetkāriṇī 3 Kālītantraṃ 4 Kālikākulatantraṃ 5 Sarvasvatantraṃ 6 Yāmalaṃ 7 Kulacūḍāmaṇitantraṃ 8 Kumārītantraṃ 9 Kulārṇavatantraṃ 10 Kālīkalpatantraṃ 11 Bhairavatantraṃ 12 Kālikākulasadbhāvatantraṃ 13 uttamatantraṃ 14 ||
❖ dādāghvadā…
Excerpts
Beginning
śrīgaṇeśāya nama (!) ||
devy uvāca ||
ayogajña iti proktaṃ (!) yas tvayā prāṇavallabha ||
atra me saṃśayo jātas tena pṛchā(!)my ahaṃ pra(2)bho ||
yogajñānāṃ kriyā kācit prāyaśo nyāpi tiṣṭati (!) ||
samutthāya niśīthe tāṃ kurvvate yogino (!) tv ahaṃ
yogibhi[[r jñānamārgeṇa kriyate]] (3)⟨r⟩ yat sureśvara ||
tad idāniṃ vada vibho śrotuṃ [[kautu]]halaṃ mama || (fol. 1v1–3)
End
kadācid bhāgyayogena labhate tādṛśo guruḥ ||
etān vihatyāpi tadā yogam eva samabhyaset ||
ata eva mayā proktam ayogajña svapen niśi ||
yogañjas tu samutthāya niśīthe yogam abhyaset ||
pūjānyāsānvitaṃ yogaṃ ye kartuṃ śaknuvanti hi
manuṣyā carmaṇā naddhās te rudrā nātra saṃśayaḥ || (fol. 25r11)
Colophon
|| iti śrīmahākālasaṃhitāyāṃ mahākālīmahākālasaṃvāditāyāṃ śārīrayogakathanaṃ nāma ekādaśaḥ paṭalaḥ || (fol. 15 margin)
Microfilm Details
Reel No. B 135/46
Date of Filming 19-10-1971
Exposures 29
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fexo2,
Catalogued by MS
Date 31-10-2007
Bibliography